Declension table of ?daśoṇya

Deva

MasculineSingularDualPlural
Nominativedaśoṇyaḥ daśoṇyau daśoṇyāḥ
Vocativedaśoṇya daśoṇyau daśoṇyāḥ
Accusativedaśoṇyam daśoṇyau daśoṇyān
Instrumentaldaśoṇyena daśoṇyābhyām daśoṇyaiḥ daśoṇyebhiḥ
Dativedaśoṇyāya daśoṇyābhyām daśoṇyebhyaḥ
Ablativedaśoṇyāt daśoṇyābhyām daśoṇyebhyaḥ
Genitivedaśoṇyasya daśoṇyayoḥ daśoṇyānām
Locativedaśoṇye daśoṇyayoḥ daśoṇyeṣu

Compound daśoṇya -

Adverb -daśoṇyam -daśoṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria