Declension table of ?daśaśīrṣā

Deva

FeminineSingularDualPlural
Nominativedaśaśīrṣā daśaśīrṣe daśaśīrṣāḥ
Vocativedaśaśīrṣe daśaśīrṣe daśaśīrṣāḥ
Accusativedaśaśīrṣām daśaśīrṣe daśaśīrṣāḥ
Instrumentaldaśaśīrṣayā daśaśīrṣābhyām daśaśīrṣābhiḥ
Dativedaśaśīrṣāyai daśaśīrṣābhyām daśaśīrṣābhyaḥ
Ablativedaśaśīrṣāyāḥ daśaśīrṣābhyām daśaśīrṣābhyaḥ
Genitivedaśaśīrṣāyāḥ daśaśīrṣayoḥ daśaśīrṣāṇām
Locativedaśaśīrṣāyām daśaśīrṣayoḥ daśaśīrṣāsu

Adverb -daśaśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria