Declension table of ?daśaśīrṣa

Deva

NeuterSingularDualPlural
Nominativedaśaśīrṣam daśaśīrṣe daśaśīrṣāṇi
Vocativedaśaśīrṣa daśaśīrṣe daśaśīrṣāṇi
Accusativedaśaśīrṣam daśaśīrṣe daśaśīrṣāṇi
Instrumentaldaśaśīrṣeṇa daśaśīrṣābhyām daśaśīrṣaiḥ
Dativedaśaśīrṣāya daśaśīrṣābhyām daśaśīrṣebhyaḥ
Ablativedaśaśīrṣāt daśaśīrṣābhyām daśaśīrṣebhyaḥ
Genitivedaśaśīrṣasya daśaśīrṣayoḥ daśaśīrṣāṇām
Locativedaśaśīrṣe daśaśīrṣayoḥ daśaśīrṣeṣu

Compound daśaśīrṣa -

Adverb -daśaśīrṣam -daśaśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria