Declension table of ?daśaśatatama

Deva

NeuterSingularDualPlural
Nominativedaśaśatatamam daśaśatatame daśaśatatamāni
Vocativedaśaśatatama daśaśatatame daśaśatatamāni
Accusativedaśaśatatamam daśaśatatame daśaśatatamāni
Instrumentaldaśaśatatamena daśaśatatamābhyām daśaśatatamaiḥ
Dativedaśaśatatamāya daśaśatatamābhyām daśaśatatamebhyaḥ
Ablativedaśaśatatamāt daśaśatatamābhyām daśaśatatamebhyaḥ
Genitivedaśaśatatamasya daśaśatatamayoḥ daśaśatatamānām
Locativedaśaśatatame daśaśatatamayoḥ daśaśatatameṣu

Compound daśaśatatama -

Adverb -daśaśatatamam -daśaśatatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria