Declension table of ?daśaśatatama

Deva

MasculineSingularDualPlural
Nominativedaśaśatatamaḥ daśaśatatamau daśaśatatamāḥ
Vocativedaśaśatatama daśaśatatamau daśaśatatamāḥ
Accusativedaśaśatatamam daśaśatatamau daśaśatatamān
Instrumentaldaśaśatatamena daśaśatatamābhyām daśaśatatamaiḥ daśaśatatamebhiḥ
Dativedaśaśatatamāya daśaśatatamābhyām daśaśatatamebhyaḥ
Ablativedaśaśatatamāt daśaśatatamābhyām daśaśatatamebhyaḥ
Genitivedaśaśatatamasya daśaśatatamayoḥ daśaśatatamānām
Locativedaśaśatatame daśaśatatamayoḥ daśaśatatameṣu

Compound daśaśatatama -

Adverb -daśaśatatamam -daśaśatatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria