Declension table of ?daśaśatakaradhāriṇī

Deva

FeminineSingularDualPlural
Nominativedaśaśatakaradhāriṇī daśaśatakaradhāriṇyau daśaśatakaradhāriṇyaḥ
Vocativedaśaśatakaradhāriṇi daśaśatakaradhāriṇyau daśaśatakaradhāriṇyaḥ
Accusativedaśaśatakaradhāriṇīm daśaśatakaradhāriṇyau daśaśatakaradhāriṇīḥ
Instrumentaldaśaśatakaradhāriṇyā daśaśatakaradhāriṇībhyām daśaśatakaradhāriṇībhiḥ
Dativedaśaśatakaradhāriṇyai daśaśatakaradhāriṇībhyām daśaśatakaradhāriṇībhyaḥ
Ablativedaśaśatakaradhāriṇyāḥ daśaśatakaradhāriṇībhyām daśaśatakaradhāriṇībhyaḥ
Genitivedaśaśatakaradhāriṇyāḥ daśaśatakaradhāriṇyoḥ daśaśatakaradhāriṇīnām
Locativedaśaśatakaradhāriṇyām daśaśatakaradhāriṇyoḥ daśaśatakaradhāriṇīṣu

Compound daśaśatakaradhāriṇi - daśaśatakaradhāriṇī -

Adverb -daśaśatakaradhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria