Declension table of ?daśaśatākṣā

Deva

FeminineSingularDualPlural
Nominativedaśaśatākṣā daśaśatākṣe daśaśatākṣāḥ
Vocativedaśaśatākṣe daśaśatākṣe daśaśatākṣāḥ
Accusativedaśaśatākṣām daśaśatākṣe daśaśatākṣāḥ
Instrumentaldaśaśatākṣayā daśaśatākṣābhyām daśaśatākṣābhiḥ
Dativedaśaśatākṣāyai daśaśatākṣābhyām daśaśatākṣābhyaḥ
Ablativedaśaśatākṣāyāḥ daśaśatākṣābhyām daśaśatākṣābhyaḥ
Genitivedaśaśatākṣāyāḥ daśaśatākṣayoḥ daśaśatākṣāṇām
Locativedaśaśatākṣāyām daśaśatākṣayoḥ daśaśatākṣāsu

Adverb -daśaśatākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria