Declension table of ?daśaśatākṣa

Deva

MasculineSingularDualPlural
Nominativedaśaśatākṣaḥ daśaśatākṣau daśaśatākṣāḥ
Vocativedaśaśatākṣa daśaśatākṣau daśaśatākṣāḥ
Accusativedaśaśatākṣam daśaśatākṣau daśaśatākṣān
Instrumentaldaśaśatākṣeṇa daśaśatākṣābhyām daśaśatākṣaiḥ daśaśatākṣebhiḥ
Dativedaśaśatākṣāya daśaśatākṣābhyām daśaśatākṣebhyaḥ
Ablativedaśaśatākṣāt daśaśatākṣābhyām daśaśatākṣebhyaḥ
Genitivedaśaśatākṣasya daśaśatākṣayoḥ daśaśatākṣāṇām
Locativedaśaśatākṣe daśaśatākṣayoḥ daśaśatākṣeṣu

Compound daśaśatākṣa -

Adverb -daśaśatākṣam -daśaśatākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria