Declension table of ?daśaśākha

Deva

NeuterSingularDualPlural
Nominativedaśaśākham daśaśākhe daśaśākhāni
Vocativedaśaśākha daśaśākhe daśaśākhāni
Accusativedaśaśākham daśaśākhe daśaśākhāni
Instrumentaldaśaśākhena daśaśākhābhyām daśaśākhaiḥ
Dativedaśaśākhāya daśaśākhābhyām daśaśākhebhyaḥ
Ablativedaśaśākhāt daśaśākhābhyām daśaśākhebhyaḥ
Genitivedaśaśākhasya daśaśākhayoḥ daśaśākhānām
Locativedaśaśākhe daśaśākhayoḥ daśaśākheṣu

Compound daśaśākha -

Adverb -daśaśākham -daśaśākhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria