Declension table of ?daśayantra

Deva

MasculineSingularDualPlural
Nominativedaśayantraḥ daśayantrau daśayantrāḥ
Vocativedaśayantra daśayantrau daśayantrāḥ
Accusativedaśayantram daśayantrau daśayantrān
Instrumentaldaśayantreṇa daśayantrābhyām daśayantraiḥ daśayantrebhiḥ
Dativedaśayantrāya daśayantrābhyām daśayantrebhyaḥ
Ablativedaśayantrāt daśayantrābhyām daśayantrebhyaḥ
Genitivedaśayantrasya daśayantrayoḥ daśayantrāṇām
Locativedaśayantre daśayantrayoḥ daśayantreṣu

Compound daśayantra -

Adverb -daśayantram -daśayantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria