Declension table of ?daśavidhā

Deva

FeminineSingularDualPlural
Nominativedaśavidhā daśavidhe daśavidhāḥ
Vocativedaśavidhe daśavidhe daśavidhāḥ
Accusativedaśavidhām daśavidhe daśavidhāḥ
Instrumentaldaśavidhayā daśavidhābhyām daśavidhābhiḥ
Dativedaśavidhāyai daśavidhābhyām daśavidhābhyaḥ
Ablativedaśavidhāyāḥ daśavidhābhyām daśavidhābhyaḥ
Genitivedaśavidhāyāḥ daśavidhayoḥ daśavidhānām
Locativedaśavidhāyām daśavidhayoḥ daśavidhāsu

Adverb -daśavidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria