Declension table of ?daśavidha

Deva

NeuterSingularDualPlural
Nominativedaśavidham daśavidhe daśavidhāni
Vocativedaśavidha daśavidhe daśavidhāni
Accusativedaśavidham daśavidhe daśavidhāni
Instrumentaldaśavidhena daśavidhābhyām daśavidhaiḥ
Dativedaśavidhāya daśavidhābhyām daśavidhebhyaḥ
Ablativedaśavidhāt daśavidhābhyām daśavidhebhyaḥ
Genitivedaśavidhasya daśavidhayoḥ daśavidhānām
Locativedaśavidhe daśavidhayoḥ daśavidheṣu

Compound daśavidha -

Adverb -daśavidham -daśavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria