Declension table of ?daśavarga

Deva

MasculineSingularDualPlural
Nominativedaśavargaḥ daśavargau daśavargāḥ
Vocativedaśavarga daśavargau daśavargāḥ
Accusativedaśavargam daśavargau daśavargān
Instrumentaldaśavargeṇa daśavargābhyām daśavargaiḥ daśavargebhiḥ
Dativedaśavargāya daśavargābhyām daśavargebhyaḥ
Ablativedaśavargāt daśavargābhyām daśavargebhyaḥ
Genitivedaśavargasya daśavargayoḥ daśavargāṇām
Locativedaśavarge daśavargayoḥ daśavargeṣu

Compound daśavarga -

Adverb -daśavargam -daśavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria