Declension table of ?daśavarṣīya

Deva

NeuterSingularDualPlural
Nominativedaśavarṣīyam daśavarṣīye daśavarṣīyāṇi
Vocativedaśavarṣīya daśavarṣīye daśavarṣīyāṇi
Accusativedaśavarṣīyam daśavarṣīye daśavarṣīyāṇi
Instrumentaldaśavarṣīyeṇa daśavarṣīyābhyām daśavarṣīyaiḥ
Dativedaśavarṣīyāya daśavarṣīyābhyām daśavarṣīyebhyaḥ
Ablativedaśavarṣīyāt daśavarṣīyābhyām daśavarṣīyebhyaḥ
Genitivedaśavarṣīyasya daśavarṣīyayoḥ daśavarṣīyāṇām
Locativedaśavarṣīye daśavarṣīyayoḥ daśavarṣīyeṣu

Compound daśavarṣīya -

Adverb -daśavarṣīyam -daśavarṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria