Declension table of ?daśavarṣā

Deva

FeminineSingularDualPlural
Nominativedaśavarṣā daśavarṣe daśavarṣāḥ
Vocativedaśavarṣe daśavarṣe daśavarṣāḥ
Accusativedaśavarṣām daśavarṣe daśavarṣāḥ
Instrumentaldaśavarṣayā daśavarṣābhyām daśavarṣābhiḥ
Dativedaśavarṣāyai daśavarṣābhyām daśavarṣābhyaḥ
Ablativedaśavarṣāyāḥ daśavarṣābhyām daśavarṣābhyaḥ
Genitivedaśavarṣāyāḥ daśavarṣayoḥ daśavarṣāṇām
Locativedaśavarṣāyām daśavarṣayoḥ daśavarṣāsu

Adverb -daśavarṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria