Declension table of ?daśavarṣa

Deva

NeuterSingularDualPlural
Nominativedaśavarṣam daśavarṣe daśavarṣāṇi
Vocativedaśavarṣa daśavarṣe daśavarṣāṇi
Accusativedaśavarṣam daśavarṣe daśavarṣāṇi
Instrumentaldaśavarṣeṇa daśavarṣābhyām daśavarṣaiḥ
Dativedaśavarṣāya daśavarṣābhyām daśavarṣebhyaḥ
Ablativedaśavarṣāt daśavarṣābhyām daśavarṣebhyaḥ
Genitivedaśavarṣasya daśavarṣayoḥ daśavarṣāṇām
Locativedaśavarṣe daśavarṣayoḥ daśavarṣeṣu

Compound daśavarṣa -

Adverb -daśavarṣam -daśavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria