Declension table of ?daśavarṣa

Deva

MasculineSingularDualPlural
Nominativedaśavarṣaḥ daśavarṣau daśavarṣāḥ
Vocativedaśavarṣa daśavarṣau daśavarṣāḥ
Accusativedaśavarṣam daśavarṣau daśavarṣān
Instrumentaldaśavarṣeṇa daśavarṣābhyām daśavarṣaiḥ daśavarṣebhiḥ
Dativedaśavarṣāya daśavarṣābhyām daśavarṣebhyaḥ
Ablativedaśavarṣāt daśavarṣābhyām daśavarṣebhyaḥ
Genitivedaśavarṣasya daśavarṣayoḥ daśavarṣāṇām
Locativedaśavarṣe daśavarṣayoḥ daśavarṣeṣu

Compound daśavarṣa -

Adverb -daśavarṣam -daśavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria