Declension table of ?daśavaktra

Deva

MasculineSingularDualPlural
Nominativedaśavaktraḥ daśavaktrau daśavaktrāḥ
Vocativedaśavaktra daśavaktrau daśavaktrāḥ
Accusativedaśavaktram daśavaktrau daśavaktrān
Instrumentaldaśavaktreṇa daśavaktrābhyām daśavaktraiḥ daśavaktrebhiḥ
Dativedaśavaktrāya daśavaktrābhyām daśavaktrebhyaḥ
Ablativedaśavaktrāt daśavaktrābhyām daśavaktrebhyaḥ
Genitivedaśavaktrasya daśavaktrayoḥ daśavaktrāṇām
Locativedaśavaktre daśavaktrayoḥ daśavaktreṣu

Compound daśavaktra -

Adverb -daśavaktram -daśavaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria