Declension table of ?daśavaikālika

Deva

NeuterSingularDualPlural
Nominativedaśavaikālikam daśavaikālike daśavaikālikāni
Vocativedaśavaikālika daśavaikālike daśavaikālikāni
Accusativedaśavaikālikam daśavaikālike daśavaikālikāni
Instrumentaldaśavaikālikena daśavaikālikābhyām daśavaikālikaiḥ
Dativedaśavaikālikāya daśavaikālikābhyām daśavaikālikebhyaḥ
Ablativedaśavaikālikāt daśavaikālikābhyām daśavaikālikebhyaḥ
Genitivedaśavaikālikasya daśavaikālikayoḥ daśavaikālikānām
Locativedaśavaikālike daśavaikālikayoḥ daśavaikālikeṣu

Compound daśavaikālika -

Adverb -daśavaikālikam -daśavaikālikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria