Declension table of ?daśavāra

Deva

NeuterSingularDualPlural
Nominativedaśavāram daśavāre daśavārāṇi
Vocativedaśavāra daśavāre daśavārāṇi
Accusativedaśavāram daśavāre daśavārāṇi
Instrumentaldaśavāreṇa daśavārābhyām daśavāraiḥ
Dativedaśavārāya daśavārābhyām daśavārebhyaḥ
Ablativedaśavārāt daśavārābhyām daśavārebhyaḥ
Genitivedaśavārasya daśavārayoḥ daśavārāṇām
Locativedaśavāre daśavārayoḥ daśavāreṣu

Compound daśavāra -

Adverb -daśavāram -daśavārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria