Declension table of ?daśavāra

Deva

MasculineSingularDualPlural
Nominativedaśavāraḥ daśavārau daśavārāḥ
Vocativedaśavāra daśavārau daśavārāḥ
Accusativedaśavāram daśavārau daśavārān
Instrumentaldaśavāreṇa daśavārābhyām daśavāraiḥ daśavārebhiḥ
Dativedaśavārāya daśavārābhyām daśavārebhyaḥ
Ablativedaśavārāt daśavārābhyām daśavārebhyaḥ
Genitivedaśavārasya daśavārayoḥ daśavārāṇām
Locativedaśavāre daśavārayoḥ daśavāreṣu

Compound daśavāra -

Adverb -daśavāram -daśavārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria