Declension table of ?daśavājin

Deva

MasculineSingularDualPlural
Nominativedaśavājī daśavājinau daśavājinaḥ
Vocativedaśavājin daśavājinau daśavājinaḥ
Accusativedaśavājinam daśavājinau daśavājinaḥ
Instrumentaldaśavājinā daśavājibhyām daśavājibhiḥ
Dativedaśavājine daśavājibhyām daśavājibhyaḥ
Ablativedaśavājinaḥ daśavājibhyām daśavājibhyaḥ
Genitivedaśavājinaḥ daśavājinoḥ daśavājinām
Locativedaśavājini daśavājinoḥ daśavājiṣu

Compound daśavāji -

Adverb -daśavāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria