Declension table of ?daśavṛkṣa

Deva

MasculineSingularDualPlural
Nominativedaśavṛkṣaḥ daśavṛkṣau daśavṛkṣāḥ
Vocativedaśavṛkṣa daśavṛkṣau daśavṛkṣāḥ
Accusativedaśavṛkṣam daśavṛkṣau daśavṛkṣān
Instrumentaldaśavṛkṣeṇa daśavṛkṣābhyām daśavṛkṣaiḥ daśavṛkṣebhiḥ
Dativedaśavṛkṣāya daśavṛkṣābhyām daśavṛkṣebhyaḥ
Ablativedaśavṛkṣāt daśavṛkṣābhyām daśavṛkṣebhyaḥ
Genitivedaśavṛkṣasya daśavṛkṣayoḥ daśavṛkṣāṇām
Locativedaśavṛkṣe daśavṛkṣayoḥ daśavṛkṣeṣu

Compound daśavṛkṣa -

Adverb -daśavṛkṣam -daśavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria