Declension table of ?daśavṛṣā

Deva

FeminineSingularDualPlural
Nominativedaśavṛṣā daśavṛṣe daśavṛṣāḥ
Vocativedaśavṛṣe daśavṛṣe daśavṛṣāḥ
Accusativedaśavṛṣām daśavṛṣe daśavṛṣāḥ
Instrumentaldaśavṛṣayā daśavṛṣābhyām daśavṛṣābhiḥ
Dativedaśavṛṣāyai daśavṛṣābhyām daśavṛṣābhyaḥ
Ablativedaśavṛṣāyāḥ daśavṛṣābhyām daśavṛṣābhyaḥ
Genitivedaśavṛṣāyāḥ daśavṛṣayoḥ daśavṛṣāṇām
Locativedaśavṛṣāyām daśavṛṣayoḥ daśavṛṣāsu

Adverb -daśavṛṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria