Declension table of ?daśavṛṣa

Deva

MasculineSingularDualPlural
Nominativedaśavṛṣaḥ daśavṛṣau daśavṛṣāḥ
Vocativedaśavṛṣa daśavṛṣau daśavṛṣāḥ
Accusativedaśavṛṣam daśavṛṣau daśavṛṣān
Instrumentaldaśavṛṣeṇa daśavṛṣābhyām daśavṛṣaiḥ daśavṛṣebhiḥ
Dativedaśavṛṣāya daśavṛṣābhyām daśavṛṣebhyaḥ
Ablativedaśavṛṣāt daśavṛṣābhyām daśavṛṣebhyaḥ
Genitivedaśavṛṣasya daśavṛṣayoḥ daśavṛṣāṇām
Locativedaśavṛṣe daśavṛṣayoḥ daśavṛṣeṣu

Compound daśavṛṣa -

Adverb -daśavṛṣam -daśavṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria