Declension table of ?daśatva

Deva

NeuterSingularDualPlural
Nominativedaśatvam daśatve daśatvāni
Vocativedaśatva daśatve daśatvāni
Accusativedaśatvam daśatve daśatvāni
Instrumentaldaśatvena daśatvābhyām daśatvaiḥ
Dativedaśatvāya daśatvābhyām daśatvebhyaḥ
Ablativedaśatvāt daśatvābhyām daśatvebhyaḥ
Genitivedaśatvasya daśatvayoḥ daśatvānām
Locativedaśatve daśatvayoḥ daśatveṣu

Compound daśatva -

Adverb -daśatvam -daśatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria