Declension table of ?daśati

Deva

FeminineSingularDualPlural
Nominativedaśatiḥ daśatī daśatayaḥ
Vocativedaśate daśatī daśatayaḥ
Accusativedaśatim daśatī daśatīḥ
Instrumentaldaśatyā daśatibhyām daśatibhiḥ
Dativedaśatyai daśataye daśatibhyām daśatibhyaḥ
Ablativedaśatyāḥ daśateḥ daśatibhyām daśatibhyaḥ
Genitivedaśatyāḥ daśateḥ daśatyoḥ daśatīnām
Locativedaśatyām daśatau daśatyoḥ daśatiṣu

Compound daśati -

Adverb -daśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria