Declension table of ?daśastobha

Deva

NeuterSingularDualPlural
Nominativedaśastobham daśastobhe daśastobhāni
Vocativedaśastobha daśastobhe daśastobhāni
Accusativedaśastobham daśastobhe daśastobhāni
Instrumentaldaśastobhena daśastobhābhyām daśastobhaiḥ
Dativedaśastobhāya daśastobhābhyām daśastobhebhyaḥ
Ablativedaśastobhāt daśastobhābhyām daśastobhebhyaḥ
Genitivedaśastobhasya daśastobhayoḥ daśastobhānām
Locativedaśastobhe daśastobhayoḥ daśastobheṣu

Compound daśastobha -

Adverb -daśastobham -daśastobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria