Declension table of ?daśasaptā

Deva

FeminineSingularDualPlural
Nominativedaśasaptā daśasapte daśasaptāḥ
Vocativedaśasapte daśasapte daśasaptāḥ
Accusativedaśasaptām daśasapte daśasaptāḥ
Instrumentaldaśasaptayā daśasaptābhyām daśasaptābhiḥ
Dativedaśasaptāyai daśasaptābhyām daśasaptābhyaḥ
Ablativedaśasaptāyāḥ daśasaptābhyām daśasaptābhyaḥ
Genitivedaśasaptāyāḥ daśasaptayoḥ daśasaptānām
Locativedaśasaptāyām daśasaptayoḥ daśasaptāsu

Adverb -daśasaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria