Declension table of ?daśasāhasrikā

Deva

FeminineSingularDualPlural
Nominativedaśasāhasrikā daśasāhasrike daśasāhasrikāḥ
Vocativedaśasāhasrike daśasāhasrike daśasāhasrikāḥ
Accusativedaśasāhasrikām daśasāhasrike daśasāhasrikāḥ
Instrumentaldaśasāhasrikayā daśasāhasrikābhyām daśasāhasrikābhiḥ
Dativedaśasāhasrikāyai daśasāhasrikābhyām daśasāhasrikābhyaḥ
Ablativedaśasāhasrikāyāḥ daśasāhasrikābhyām daśasāhasrikābhyaḥ
Genitivedaśasāhasrikāyāḥ daśasāhasrikayoḥ daśasāhasrikāṇām
Locativedaśasāhasrikāyām daśasāhasrikayoḥ daśasāhasrikāsu

Adverb -daśasāhasrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria