Declension table of ?daśasāhasrika

Deva

NeuterSingularDualPlural
Nominativedaśasāhasrikam daśasāhasrike daśasāhasrikāṇi
Vocativedaśasāhasrika daśasāhasrike daśasāhasrikāṇi
Accusativedaśasāhasrikam daśasāhasrike daśasāhasrikāṇi
Instrumentaldaśasāhasrikeṇa daśasāhasrikābhyām daśasāhasrikaiḥ
Dativedaśasāhasrikāya daśasāhasrikābhyām daśasāhasrikebhyaḥ
Ablativedaśasāhasrikāt daśasāhasrikābhyām daśasāhasrikebhyaḥ
Genitivedaśasāhasrikasya daśasāhasrikayoḥ daśasāhasrikāṇām
Locativedaśasāhasrike daśasāhasrikayoḥ daśasāhasrikeṣu

Compound daśasāhasrika -

Adverb -daśasāhasrikam -daśasāhasrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria