Declension table of ?daśasāhasra

Deva

NeuterSingularDualPlural
Nominativedaśasāhasram daśasāhasre daśasāhasrāṇi
Vocativedaśasāhasra daśasāhasre daśasāhasrāṇi
Accusativedaśasāhasram daśasāhasre daśasāhasrāṇi
Instrumentaldaśasāhasreṇa daśasāhasrābhyām daśasāhasraiḥ
Dativedaśasāhasrāya daśasāhasrābhyām daśasāhasrebhyaḥ
Ablativedaśasāhasrāt daśasāhasrābhyām daśasāhasrebhyaḥ
Genitivedaśasāhasrasya daśasāhasrayoḥ daśasāhasrāṇām
Locativedaśasāhasre daśasāhasrayoḥ daśasāhasreṣu

Compound daśasāhasra -

Adverb -daśasāhasram -daśasāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria