Declension table of ?daśasāhasra

Deva

MasculineSingularDualPlural
Nominativedaśasāhasraḥ daśasāhasrau daśasāhasrāḥ
Vocativedaśasāhasra daśasāhasrau daśasāhasrāḥ
Accusativedaśasāhasram daśasāhasrau daśasāhasrān
Instrumentaldaśasāhasreṇa daśasāhasrābhyām daśasāhasraiḥ daśasāhasrebhiḥ
Dativedaśasāhasrāya daśasāhasrābhyām daśasāhasrebhyaḥ
Ablativedaśasāhasrāt daśasāhasrābhyām daśasāhasrebhyaḥ
Genitivedaśasāhasrasya daśasāhasrayoḥ daśasāhasrāṇām
Locativedaśasāhasre daśasāhasrayoḥ daśasāhasreṣu

Compound daśasāhasra -

Adverb -daśasāhasram -daśasāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria