Declension table of ?daśarūpabhṛt

Deva

MasculineSingularDualPlural
Nominativedaśarūpabhṛt daśarūpabhṛtau daśarūpabhṛtaḥ
Vocativedaśarūpabhṛt daśarūpabhṛtau daśarūpabhṛtaḥ
Accusativedaśarūpabhṛtam daśarūpabhṛtau daśarūpabhṛtaḥ
Instrumentaldaśarūpabhṛtā daśarūpabhṛdbhyām daśarūpabhṛdbhiḥ
Dativedaśarūpabhṛte daśarūpabhṛdbhyām daśarūpabhṛdbhyaḥ
Ablativedaśarūpabhṛtaḥ daśarūpabhṛdbhyām daśarūpabhṛdbhyaḥ
Genitivedaśarūpabhṛtaḥ daśarūpabhṛtoḥ daśarūpabhṛtām
Locativedaśarūpabhṛti daśarūpabhṛtoḥ daśarūpabhṛtsu

Compound daśarūpabhṛt -

Adverb -daśarūpabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria