Declension table of ?daśarūpāloka

Deva

MasculineSingularDualPlural
Nominativedaśarūpālokaḥ daśarūpālokau daśarūpālokāḥ
Vocativedaśarūpāloka daśarūpālokau daśarūpālokāḥ
Accusativedaśarūpālokam daśarūpālokau daśarūpālokān
Instrumentaldaśarūpālokena daśarūpālokābhyām daśarūpālokaiḥ daśarūpālokebhiḥ
Dativedaśarūpālokāya daśarūpālokābhyām daśarūpālokebhyaḥ
Ablativedaśarūpālokāt daśarūpālokābhyām daśarūpālokebhyaḥ
Genitivedaśarūpālokasya daśarūpālokayoḥ daśarūpālokānām
Locativedaśarūpāloke daśarūpālokayoḥ daśarūpālokeṣu

Compound daśarūpāloka -

Adverb -daśarūpālokam -daśarūpālokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria