Declension table of ?daśaraśmiśata

Deva

MasculineSingularDualPlural
Nominativedaśaraśmiśataḥ daśaraśmiśatau daśaraśmiśatāḥ
Vocativedaśaraśmiśata daśaraśmiśatau daśaraśmiśatāḥ
Accusativedaśaraśmiśatam daśaraśmiśatau daśaraśmiśatān
Instrumentaldaśaraśmiśatena daśaraśmiśatābhyām daśaraśmiśataiḥ daśaraśmiśatebhiḥ
Dativedaśaraśmiśatāya daśaraśmiśatābhyām daśaraśmiśatebhyaḥ
Ablativedaśaraśmiśatāt daśaraśmiśatābhyām daśaraśmiśatebhyaḥ
Genitivedaśaraśmiśatasya daśaraśmiśatayoḥ daśaraśmiśatānām
Locativedaśaraśmiśate daśaraśmiśatayoḥ daśaraśmiśateṣu

Compound daśaraśmiśata -

Adverb -daśaraśmiśatam -daśaraśmiśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria