Declension table of ?daśarātraparyuṣita

Deva

MasculineSingularDualPlural
Nominativedaśarātraparyuṣitaḥ daśarātraparyuṣitau daśarātraparyuṣitāḥ
Vocativedaśarātraparyuṣita daśarātraparyuṣitau daśarātraparyuṣitāḥ
Accusativedaśarātraparyuṣitam daśarātraparyuṣitau daśarātraparyuṣitān
Instrumentaldaśarātraparyuṣitena daśarātraparyuṣitābhyām daśarātraparyuṣitaiḥ daśarātraparyuṣitebhiḥ
Dativedaśarātraparyuṣitāya daśarātraparyuṣitābhyām daśarātraparyuṣitebhyaḥ
Ablativedaśarātraparyuṣitāt daśarātraparyuṣitābhyām daśarātraparyuṣitebhyaḥ
Genitivedaśarātraparyuṣitasya daśarātraparyuṣitayoḥ daśarātraparyuṣitānām
Locativedaśarātraparyuṣite daśarātraparyuṣitayoḥ daśarātraparyuṣiteṣu

Compound daśarātraparyuṣita -

Adverb -daśarātraparyuṣitam -daśarātraparyuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria