Declension table of ?daśarātraparvan

Deva

NeuterSingularDualPlural
Nominativedaśarātraparva daśarātraparvṇī daśarātraparvaṇī daśarātraparvāṇi
Vocativedaśarātraparvan daśarātraparva daśarātraparvṇī daśarātraparvaṇī daśarātraparvāṇi
Accusativedaśarātraparva daśarātraparvṇī daśarātraparvaṇī daśarātraparvāṇi
Instrumentaldaśarātraparvaṇā daśarātraparvabhyām daśarātraparvabhiḥ
Dativedaśarātraparvaṇe daśarātraparvabhyām daśarātraparvabhyaḥ
Ablativedaśarātraparvaṇaḥ daśarātraparvabhyām daśarātraparvabhyaḥ
Genitivedaśarātraparvaṇaḥ daśarātraparvaṇoḥ daśarātraparvaṇām
Locativedaśarātraparvaṇi daśarātraparvaṇoḥ daśarātraparvasu

Compound daśarātraparva -

Adverb -daśarātraparva -daśarātraparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria