Declension table of ?daśapūruṣa

Deva

MasculineSingularDualPlural
Nominativedaśapūruṣaḥ daśapūruṣau daśapūruṣāḥ
Vocativedaśapūruṣa daśapūruṣau daśapūruṣāḥ
Accusativedaśapūruṣam daśapūruṣau daśapūruṣān
Instrumentaldaśapūruṣeṇa daśapūruṣābhyām daśapūruṣaiḥ daśapūruṣebhiḥ
Dativedaśapūruṣāya daśapūruṣābhyām daśapūruṣebhyaḥ
Ablativedaśapūruṣāt daśapūruṣābhyām daśapūruṣebhyaḥ
Genitivedaśapūruṣasya daśapūruṣayoḥ daśapūruṣāṇām
Locativedaśapūruṣe daśapūruṣayoḥ daśapūruṣeṣu

Compound daśapūruṣa -

Adverb -daśapūruṣam -daśapūruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria