Declension table of ?daśapūlī

Deva

FeminineSingularDualPlural
Nominativedaśapūlī daśapūlyau daśapūlyaḥ
Vocativedaśapūli daśapūlyau daśapūlyaḥ
Accusativedaśapūlīm daśapūlyau daśapūlīḥ
Instrumentaldaśapūlyā daśapūlībhyām daśapūlībhiḥ
Dativedaśapūlyai daśapūlībhyām daśapūlībhyaḥ
Ablativedaśapūlyāḥ daśapūlībhyām daśapūlībhyaḥ
Genitivedaśapūlyāḥ daśapūlyoḥ daśapūlīnām
Locativedaśapūlyām daśapūlyoḥ daśapūlīṣu

Compound daśapūli - daśapūlī -

Adverb -daśapūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria