Declension table of daśapura

Deva

NeuterSingularDualPlural
Nominativedaśapuram daśapure daśapurāṇi
Vocativedaśapura daśapure daśapurāṇi
Accusativedaśapuram daśapure daśapurāṇi
Instrumentaldaśapureṇa daśapurābhyām daśapuraiḥ
Dativedaśapurāya daśapurābhyām daśapurebhyaḥ
Ablativedaśapurāt daśapurābhyām daśapurebhyaḥ
Genitivedaśapurasya daśapurayoḥ daśapurāṇām
Locativedaśapure daśapurayoḥ daśapureṣu

Compound daśapura -

Adverb -daśapuram -daśapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria