Declension table of ?daśapiṇḍaśrāddha

Deva

NeuterSingularDualPlural
Nominativedaśapiṇḍaśrāddham daśapiṇḍaśrāddhe daśapiṇḍaśrāddhāni
Vocativedaśapiṇḍaśrāddha daśapiṇḍaśrāddhe daśapiṇḍaśrāddhāni
Accusativedaśapiṇḍaśrāddham daśapiṇḍaśrāddhe daśapiṇḍaśrāddhāni
Instrumentaldaśapiṇḍaśrāddhena daśapiṇḍaśrāddhābhyām daśapiṇḍaśrāddhaiḥ
Dativedaśapiṇḍaśrāddhāya daśapiṇḍaśrāddhābhyām daśapiṇḍaśrāddhebhyaḥ
Ablativedaśapiṇḍaśrāddhāt daśapiṇḍaśrāddhābhyām daśapiṇḍaśrāddhebhyaḥ
Genitivedaśapiṇḍaśrāddhasya daśapiṇḍaśrāddhayoḥ daśapiṇḍaśrāddhānām
Locativedaśapiṇḍaśrāddhe daśapiṇḍaśrāddhayoḥ daśapiṇḍaśrāddheṣu

Compound daśapiṇḍaśrāddha -

Adverb -daśapiṇḍaśrāddham -daśapiṇḍaśrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria