Declension table of ?daśaphalavrata

Deva

NeuterSingularDualPlural
Nominativedaśaphalavratam daśaphalavrate daśaphalavratāni
Vocativedaśaphalavrata daśaphalavrate daśaphalavratāni
Accusativedaśaphalavratam daśaphalavrate daśaphalavratāni
Instrumentaldaśaphalavratena daśaphalavratābhyām daśaphalavrataiḥ
Dativedaśaphalavratāya daśaphalavratābhyām daśaphalavratebhyaḥ
Ablativedaśaphalavratāt daśaphalavratābhyām daśaphalavratebhyaḥ
Genitivedaśaphalavratasya daśaphalavratayoḥ daśaphalavratānām
Locativedaśaphalavrate daśaphalavratayoḥ daśaphalavrateṣu

Compound daśaphalavrata -

Adverb -daśaphalavratam -daśaphalavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria