Declension table of ?daśapaśu

Deva

NeuterSingularDualPlural
Nominativedaśapaśu daśapaśunī daśapaśūni
Vocativedaśapaśu daśapaśunī daśapaśūni
Accusativedaśapaśu daśapaśunī daśapaśūni
Instrumentaldaśapaśunā daśapaśubhyām daśapaśubhiḥ
Dativedaśapaśune daśapaśubhyām daśapaśubhyaḥ
Ablativedaśapaśunaḥ daśapaśubhyām daśapaśubhyaḥ
Genitivedaśapaśunaḥ daśapaśunoḥ daśapaśūnām
Locativedaśapaśuni daśapaśunoḥ daśapaśuṣu

Compound daśapaśu -

Adverb -daśapaśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria