Declension table of ?daśaparvī

Deva

FeminineSingularDualPlural
Nominativedaśaparvī daśaparvyau daśaparvyaḥ
Vocativedaśaparvi daśaparvyau daśaparvyaḥ
Accusativedaśaparvīm daśaparvyau daśaparvīḥ
Instrumentaldaśaparvyā daśaparvībhyām daśaparvībhiḥ
Dativedaśaparvyai daśaparvībhyām daśaparvībhyaḥ
Ablativedaśaparvyāḥ daśaparvībhyām daśaparvībhyaḥ
Genitivedaśaparvyāḥ daśaparvyoḥ daśaparvīṇām
Locativedaśaparvyām daśaparvyoḥ daśaparvīṣu

Compound daśaparvi - daśaparvī -

Adverb -daśaparvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria