Declension table of ?daśapalā

Deva

FeminineSingularDualPlural
Nominativedaśapalā daśapale daśapalāḥ
Vocativedaśapale daśapale daśapalāḥ
Accusativedaśapalām daśapale daśapalāḥ
Instrumentaldaśapalayā daśapalābhyām daśapalābhiḥ
Dativedaśapalāyai daśapalābhyām daśapalābhyaḥ
Ablativedaśapalāyāḥ daśapalābhyām daśapalābhyaḥ
Genitivedaśapalāyāḥ daśapalayoḥ daśapalānām
Locativedaśapalāyām daśapalayoḥ daśapalāsu

Adverb -daśapalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria