Declension table of ?daśapala

Deva

MasculineSingularDualPlural
Nominativedaśapalaḥ daśapalau daśapalāḥ
Vocativedaśapala daśapalau daśapalāḥ
Accusativedaśapalam daśapalau daśapalān
Instrumentaldaśapalena daśapalābhyām daśapalaiḥ daśapalebhiḥ
Dativedaśapalāya daśapalābhyām daśapalebhyaḥ
Ablativedaśapalāt daśapalābhyām daśapalebhyaḥ
Genitivedaśapalasya daśapalayoḥ daśapalānām
Locativedaśapale daśapalayoḥ daśapaleṣu

Compound daśapala -

Adverb -daśapalam -daśapalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria