Declension table of ?daśapakṣa

Deva

NeuterSingularDualPlural
Nominativedaśapakṣam daśapakṣe daśapakṣāṇi
Vocativedaśapakṣa daśapakṣe daśapakṣāṇi
Accusativedaśapakṣam daśapakṣe daśapakṣāṇi
Instrumentaldaśapakṣeṇa daśapakṣābhyām daśapakṣaiḥ
Dativedaśapakṣāya daśapakṣābhyām daśapakṣebhyaḥ
Ablativedaśapakṣāt daśapakṣābhyām daśapakṣebhyaḥ
Genitivedaśapakṣasya daśapakṣayoḥ daśapakṣāṇām
Locativedaśapakṣe daśapakṣayoḥ daśapakṣeṣu

Compound daśapakṣa -

Adverb -daśapakṣam -daśapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria