Declension table of ?daśapakṣa

Deva

MasculineSingularDualPlural
Nominativedaśapakṣaḥ daśapakṣau daśapakṣāḥ
Vocativedaśapakṣa daśapakṣau daśapakṣāḥ
Accusativedaśapakṣam daśapakṣau daśapakṣān
Instrumentaldaśapakṣeṇa daśapakṣābhyām daśapakṣaiḥ daśapakṣebhiḥ
Dativedaśapakṣāya daśapakṣābhyām daśapakṣebhyaḥ
Ablativedaśapakṣāt daśapakṣābhyām daśapakṣebhyaḥ
Genitivedaśapakṣasya daśapakṣayoḥ daśapakṣāṇām
Locativedaśapakṣe daśapakṣayoḥ daśapakṣeṣu

Compound daśapakṣa -

Adverb -daśapakṣam -daśapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria