Declension table of ?daśapada

Deva

NeuterSingularDualPlural
Nominativedaśapadam daśapade daśapadāni
Vocativedaśapada daśapade daśapadāni
Accusativedaśapadam daśapade daśapadāni
Instrumentaldaśapadena daśapadābhyām daśapadaiḥ
Dativedaśapadāya daśapadābhyām daśapadebhyaḥ
Ablativedaśapadāt daśapadābhyām daśapadebhyaḥ
Genitivedaśapadasya daśapadayoḥ daśapadānām
Locativedaśapade daśapadayoḥ daśapadeṣu

Compound daśapada -

Adverb -daśapadam -daśapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria